Declension table of asādhaka

Deva

NeuterSingularDualPlural
Nominativeasādhakam asādhake asādhakāni
Vocativeasādhaka asādhake asādhakāni
Accusativeasādhakam asādhake asādhakāni
Instrumentalasādhakena asādhakābhyām asādhakaiḥ
Dativeasādhakāya asādhakābhyām asādhakebhyaḥ
Ablativeasādhakāt asādhakābhyām asādhakebhyaḥ
Genitiveasādhakasya asādhakayoḥ asādhakānām
Locativeasādhake asādhakayoḥ asādhakeṣu

Compound asādhaka -

Adverb -asādhakam -asādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria