Declension table of asādhaka

Deva

MasculineSingularDualPlural
Nominativeasādhakaḥ asādhakau asādhakāḥ
Vocativeasādhaka asādhakau asādhakāḥ
Accusativeasādhakam asādhakau asādhakān
Instrumentalasādhakena asādhakābhyām asādhakaiḥ asādhakebhiḥ
Dativeasādhakāya asādhakābhyām asādhakebhyaḥ
Ablativeasādhakāt asādhakābhyām asādhakebhyaḥ
Genitiveasādhakasya asādhakayoḥ asādhakānām
Locativeasādhake asādhakayoḥ asādhakeṣu

Compound asādhaka -

Adverb -asādhakam -asādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria