सुबन्तावली असाधारणधर्म

Roma

पुमान्एकद्विबहु
प्रथमाअसाधारणधर्मः असाधारणधर्मौ असाधारणधर्माः
सम्बोधनम्असाधारणधर्म असाधारणधर्मौ असाधारणधर्माः
द्वितीयाअसाधारणधर्मम् असाधारणधर्मौ असाधारणधर्मान्
तृतीयाअसाधारणधर्मेण असाधारणधर्माभ्याम् असाधारणधर्मैः असाधारणधर्मेभिः
चतुर्थीअसाधारणधर्माय असाधारणधर्माभ्याम् असाधारणधर्मेभ्यः
पञ्चमीअसाधारणधर्मात् असाधारणधर्माभ्याम् असाधारणधर्मेभ्यः
षष्ठीअसाधारणधर्मस्य असाधारणधर्मयोः असाधारणधर्माणाम्
सप्तमीअसाधारणधर्मे असाधारणधर्मयोः असाधारणधर्मेषु

समास असाधारणधर्म

अव्यय ॰असाधारणधर्मम् ॰असाधारणधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria