Declension table of asādhāraṇadharma

Deva

MasculineSingularDualPlural
Nominativeasādhāraṇadharmaḥ asādhāraṇadharmau asādhāraṇadharmāḥ
Vocativeasādhāraṇadharma asādhāraṇadharmau asādhāraṇadharmāḥ
Accusativeasādhāraṇadharmam asādhāraṇadharmau asādhāraṇadharmān
Instrumentalasādhāraṇadharmeṇa asādhāraṇadharmābhyām asādhāraṇadharmaiḥ asādhāraṇadharmebhiḥ
Dativeasādhāraṇadharmāya asādhāraṇadharmābhyām asādhāraṇadharmebhyaḥ
Ablativeasādhāraṇadharmāt asādhāraṇadharmābhyām asādhāraṇadharmebhyaḥ
Genitiveasādhāraṇadharmasya asādhāraṇadharmayoḥ asādhāraṇadharmāṇām
Locativeasādhāraṇadharme asādhāraṇadharmayoḥ asādhāraṇadharmeṣu

Compound asādhāraṇadharma -

Adverb -asādhāraṇadharmam -asādhāraṇadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria