सुबन्तावली ?असाम्प्रदायिक

Roma

पुमान्एकद्विबहु
प्रथमाअसाम्प्रदायिकः असाम्प्रदायिकौ असाम्प्रदायिकाः
सम्बोधनम्असाम्प्रदायिक असाम्प्रदायिकौ असाम्प्रदायिकाः
द्वितीयाअसाम्प्रदायिकम् असाम्प्रदायिकौ असाम्प्रदायिकान्
तृतीयाअसाम्प्रदायिकेन असाम्प्रदायिकाभ्याम् असाम्प्रदायिकैः असाम्प्रदायिकेभिः
चतुर्थीअसाम्प्रदायिकाय असाम्प्रदायिकाभ्याम् असाम्प्रदायिकेभ्यः
पञ्चमीअसाम्प्रदायिकात् असाम्प्रदायिकाभ्याम् असाम्प्रदायिकेभ्यः
षष्ठीअसाम्प्रदायिकस्य असाम्प्रदायिकयोः असाम्प्रदायिकानाम्
सप्तमीअसाम्प्रदायिके असाम्प्रदायिकयोः असाम्प्रदायिकेषु

समास असाम्प्रदायिक

अव्यय ॰असाम्प्रदायिकम् ॰असाम्प्रदायिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria