Declension table of asaṃśaya

Deva

MasculineSingularDualPlural
Nominativeasaṃśayaḥ asaṃśayau asaṃśayāḥ
Vocativeasaṃśaya asaṃśayau asaṃśayāḥ
Accusativeasaṃśayam asaṃśayau asaṃśayān
Instrumentalasaṃśayena asaṃśayābhyām asaṃśayaiḥ asaṃśayebhiḥ
Dativeasaṃśayāya asaṃśayābhyām asaṃśayebhyaḥ
Ablativeasaṃśayāt asaṃśayābhyām asaṃśayebhyaḥ
Genitiveasaṃśayasya asaṃśayayoḥ asaṃśayānām
Locativeasaṃśaye asaṃśayayoḥ asaṃśayeṣu

Compound asaṃśaya -

Adverb -asaṃśayam -asaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria