Declension table of asaṃyutahasta

Deva

NeuterSingularDualPlural
Nominativeasaṃyutahastam asaṃyutahaste asaṃyutahastāni
Vocativeasaṃyutahasta asaṃyutahaste asaṃyutahastāni
Accusativeasaṃyutahastam asaṃyutahaste asaṃyutahastāni
Instrumentalasaṃyutahastena asaṃyutahastābhyām asaṃyutahastaiḥ
Dativeasaṃyutahastāya asaṃyutahastābhyām asaṃyutahastebhyaḥ
Ablativeasaṃyutahastāt asaṃyutahastābhyām asaṃyutahastebhyaḥ
Genitiveasaṃyutahastasya asaṃyutahastayoḥ asaṃyutahastānām
Locativeasaṃyutahaste asaṃyutahastayoḥ asaṃyutahasteṣu

Compound asaṃyutahasta -

Adverb -asaṃyutahastam -asaṃyutahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria