Declension table of ?asaṃyutā

Deva

FeminineSingularDualPlural
Nominativeasaṃyutā asaṃyute asaṃyutāḥ
Vocativeasaṃyute asaṃyute asaṃyutāḥ
Accusativeasaṃyutām asaṃyute asaṃyutāḥ
Instrumentalasaṃyutayā asaṃyutābhyām asaṃyutābhiḥ
Dativeasaṃyutāyai asaṃyutābhyām asaṃyutābhyaḥ
Ablativeasaṃyutāyāḥ asaṃyutābhyām asaṃyutābhyaḥ
Genitiveasaṃyutāyāḥ asaṃyutayoḥ asaṃyutānām
Locativeasaṃyutāyām asaṃyutayoḥ asaṃyutāsu

Adverb -asaṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria