Declension table of ?asaṃyatā

Deva

FeminineSingularDualPlural
Nominativeasaṃyatā asaṃyate asaṃyatāḥ
Vocativeasaṃyate asaṃyate asaṃyatāḥ
Accusativeasaṃyatām asaṃyate asaṃyatāḥ
Instrumentalasaṃyatayā asaṃyatābhyām asaṃyatābhiḥ
Dativeasaṃyatāyai asaṃyatābhyām asaṃyatābhyaḥ
Ablativeasaṃyatāyāḥ asaṃyatābhyām asaṃyatābhyaḥ
Genitiveasaṃyatāyāḥ asaṃyatayoḥ asaṃyatānām
Locativeasaṃyatāyām asaṃyatayoḥ asaṃyatāsu

Adverb -asaṃyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria