Declension table of ?asaṃvyātha

Deva

MasculineSingularDualPlural
Nominativeasaṃvyāthaḥ asaṃvyāthau asaṃvyāthāḥ
Vocativeasaṃvyātha asaṃvyāthau asaṃvyāthāḥ
Accusativeasaṃvyātham asaṃvyāthau asaṃvyāthān
Instrumentalasaṃvyāthena asaṃvyāthābhyām asaṃvyāthaiḥ asaṃvyāthebhiḥ
Dativeasaṃvyāthāya asaṃvyāthābhyām asaṃvyāthebhyaḥ
Ablativeasaṃvyāthāt asaṃvyāthābhyām asaṃvyāthebhyaḥ
Genitiveasaṃvyāthasya asaṃvyāthayoḥ asaṃvyāthānām
Locativeasaṃvyāthe asaṃvyāthayoḥ asaṃvyātheṣu

Compound asaṃvyātha -

Adverb -asaṃvyātham -asaṃvyāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria