Declension table of ?asaṃvyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeasaṃvyāhāriṇī asaṃvyāhāriṇyau asaṃvyāhāriṇyaḥ
Vocativeasaṃvyāhāriṇi asaṃvyāhāriṇyau asaṃvyāhāriṇyaḥ
Accusativeasaṃvyāhāriṇīm asaṃvyāhāriṇyau asaṃvyāhāriṇīḥ
Instrumentalasaṃvyāhāriṇyā asaṃvyāhāriṇībhyām asaṃvyāhāriṇībhiḥ
Dativeasaṃvyāhāriṇyai asaṃvyāhāriṇībhyām asaṃvyāhāriṇībhyaḥ
Ablativeasaṃvyāhāriṇyāḥ asaṃvyāhāriṇībhyām asaṃvyāhāriṇībhyaḥ
Genitiveasaṃvyāhāriṇyāḥ asaṃvyāhāriṇyoḥ asaṃvyāhāriṇīnām
Locativeasaṃvyāhāriṇyām asaṃvyāhāriṇyoḥ asaṃvyāhāriṇīṣu

Compound asaṃvyāhāriṇi - asaṃvyāhāriṇī -

Adverb -asaṃvyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria