Declension table of ?asaṃvatsaravāsin

Deva

NeuterSingularDualPlural
Nominativeasaṃvatsaravāsi asaṃvatsaravāsinī asaṃvatsaravāsīni
Vocativeasaṃvatsaravāsin asaṃvatsaravāsi asaṃvatsaravāsinī asaṃvatsaravāsīni
Accusativeasaṃvatsaravāsi asaṃvatsaravāsinī asaṃvatsaravāsīni
Instrumentalasaṃvatsaravāsinā asaṃvatsaravāsibhyām asaṃvatsaravāsibhiḥ
Dativeasaṃvatsaravāsine asaṃvatsaravāsibhyām asaṃvatsaravāsibhyaḥ
Ablativeasaṃvatsaravāsinaḥ asaṃvatsaravāsibhyām asaṃvatsaravāsibhyaḥ
Genitiveasaṃvatsaravāsinaḥ asaṃvatsaravāsinoḥ asaṃvatsaravāsinām
Locativeasaṃvatsaravāsini asaṃvatsaravāsinoḥ asaṃvatsaravāsiṣu

Compound asaṃvatsaravāsi -

Adverb -asaṃvatsaravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria