Declension table of ?asaṃvṛta

Deva

NeuterSingularDualPlural
Nominativeasaṃvṛtam asaṃvṛte asaṃvṛtāni
Vocativeasaṃvṛta asaṃvṛte asaṃvṛtāni
Accusativeasaṃvṛtam asaṃvṛte asaṃvṛtāni
Instrumentalasaṃvṛtena asaṃvṛtābhyām asaṃvṛtaiḥ
Dativeasaṃvṛtāya asaṃvṛtābhyām asaṃvṛtebhyaḥ
Ablativeasaṃvṛtāt asaṃvṛtābhyām asaṃvṛtebhyaḥ
Genitiveasaṃvṛtasya asaṃvṛtayoḥ asaṃvṛtānām
Locativeasaṃvṛte asaṃvṛtayoḥ asaṃvṛteṣu

Compound asaṃvṛta -

Adverb -asaṃvṛtam -asaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria