Declension table of asantuṣṭa

Deva

NeuterSingularDualPlural
Nominativeasantuṣṭam asantuṣṭe asantuṣṭāni
Vocativeasantuṣṭa asantuṣṭe asantuṣṭāni
Accusativeasantuṣṭam asantuṣṭe asantuṣṭāni
Instrumentalasantuṣṭena asantuṣṭābhyām asantuṣṭaiḥ
Dativeasantuṣṭāya asantuṣṭābhyām asantuṣṭebhyaḥ
Ablativeasantuṣṭāt asantuṣṭābhyām asantuṣṭebhyaḥ
Genitiveasantuṣṭasya asantuṣṭayoḥ asantuṣṭānām
Locativeasantuṣṭe asantuṣṭayoḥ asantuṣṭeṣu

Compound asantuṣṭa -

Adverb -asantuṣṭam -asantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria