Declension table of asantuṣṭa

Deva

MasculineSingularDualPlural
Nominativeasantuṣṭaḥ asantuṣṭau asantuṣṭāḥ
Vocativeasantuṣṭa asantuṣṭau asantuṣṭāḥ
Accusativeasantuṣṭam asantuṣṭau asantuṣṭān
Instrumentalasantuṣṭena asantuṣṭābhyām asantuṣṭaiḥ asantuṣṭebhiḥ
Dativeasantuṣṭāya asantuṣṭābhyām asantuṣṭebhyaḥ
Ablativeasantuṣṭāt asantuṣṭābhyām asantuṣṭebhyaḥ
Genitiveasantuṣṭasya asantuṣṭayoḥ asantuṣṭānām
Locativeasantuṣṭe asantuṣṭayoḥ asantuṣṭeṣu

Compound asantuṣṭa -

Adverb -asantuṣṭam -asantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria