Declension table of ?asaṃsthitā

Deva

FeminineSingularDualPlural
Nominativeasaṃsthitā asaṃsthite asaṃsthitāḥ
Vocativeasaṃsthite asaṃsthite asaṃsthitāḥ
Accusativeasaṃsthitām asaṃsthite asaṃsthitāḥ
Instrumentalasaṃsthitayā asaṃsthitābhyām asaṃsthitābhiḥ
Dativeasaṃsthitāyai asaṃsthitābhyām asaṃsthitābhyaḥ
Ablativeasaṃsthitāyāḥ asaṃsthitābhyām asaṃsthitābhyaḥ
Genitiveasaṃsthitāyāḥ asaṃsthitayoḥ asaṃsthitānām
Locativeasaṃsthitāyām asaṃsthitayoḥ asaṃsthitāsu

Adverb -asaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria