Declension table of asaṃskṛtaśūnyatā

Deva

FeminineSingularDualPlural
Nominativeasaṃskṛtaśūnyatā asaṃskṛtaśūnyate asaṃskṛtaśūnyatāḥ
Vocativeasaṃskṛtaśūnyate asaṃskṛtaśūnyate asaṃskṛtaśūnyatāḥ
Accusativeasaṃskṛtaśūnyatām asaṃskṛtaśūnyate asaṃskṛtaśūnyatāḥ
Instrumentalasaṃskṛtaśūnyatayā asaṃskṛtaśūnyatābhyām asaṃskṛtaśūnyatābhiḥ
Dativeasaṃskṛtaśūnyatāyai asaṃskṛtaśūnyatābhyām asaṃskṛtaśūnyatābhyaḥ
Ablativeasaṃskṛtaśūnyatāyāḥ asaṃskṛtaśūnyatābhyām asaṃskṛtaśūnyatābhyaḥ
Genitiveasaṃskṛtaśūnyatāyāḥ asaṃskṛtaśūnyatayoḥ asaṃskṛtaśūnyatānām
Locativeasaṃskṛtaśūnyatāyām asaṃskṛtaśūnyatayoḥ asaṃskṛtaśūnyatāsu

Adverb -asaṃskṛtaśūnyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria