Declension table of ?asaṃskṛtālakinī

Deva

FeminineSingularDualPlural
Nominativeasaṃskṛtālakinī asaṃskṛtālakinyau asaṃskṛtālakinyaḥ
Vocativeasaṃskṛtālakini asaṃskṛtālakinyau asaṃskṛtālakinyaḥ
Accusativeasaṃskṛtālakinīm asaṃskṛtālakinyau asaṃskṛtālakinīḥ
Instrumentalasaṃskṛtālakinyā asaṃskṛtālakinībhyām asaṃskṛtālakinībhiḥ
Dativeasaṃskṛtālakinyai asaṃskṛtālakinībhyām asaṃskṛtālakinībhyaḥ
Ablativeasaṃskṛtālakinyāḥ asaṃskṛtālakinībhyām asaṃskṛtālakinībhyaḥ
Genitiveasaṃskṛtālakinyāḥ asaṃskṛtālakinyoḥ asaṃskṛtālakinīnām
Locativeasaṃskṛtālakinyām asaṃskṛtālakinyoḥ asaṃskṛtālakinīṣu

Compound asaṃskṛtālakini - asaṃskṛtālakinī -

Adverb -asaṃskṛtālakini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria