Declension table of ?asaṃskṛtā

Deva

FeminineSingularDualPlural
Nominativeasaṃskṛtā asaṃskṛte asaṃskṛtāḥ
Vocativeasaṃskṛte asaṃskṛte asaṃskṛtāḥ
Accusativeasaṃskṛtām asaṃskṛte asaṃskṛtāḥ
Instrumentalasaṃskṛtayā asaṃskṛtābhyām asaṃskṛtābhiḥ
Dativeasaṃskṛtāyai asaṃskṛtābhyām asaṃskṛtābhyaḥ
Ablativeasaṃskṛtāyāḥ asaṃskṛtābhyām asaṃskṛtābhyaḥ
Genitiveasaṃskṛtāyāḥ asaṃskṛtayoḥ asaṃskṛtānām
Locativeasaṃskṛtāyām asaṃskṛtayoḥ asaṃskṛtāsu

Adverb -asaṃskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria