Declension table of ?asaṃsṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeasaṃsṛṣṭiḥ asaṃsṛṣṭī asaṃsṛṣṭayaḥ
Vocativeasaṃsṛṣṭe asaṃsṛṣṭī asaṃsṛṣṭayaḥ
Accusativeasaṃsṛṣṭim asaṃsṛṣṭī asaṃsṛṣṭīḥ
Instrumentalasaṃsṛṣṭyā asaṃsṛṣṭibhyām asaṃsṛṣṭibhiḥ
Dativeasaṃsṛṣṭyai asaṃsṛṣṭaye asaṃsṛṣṭibhyām asaṃsṛṣṭibhyaḥ
Ablativeasaṃsṛṣṭyāḥ asaṃsṛṣṭeḥ asaṃsṛṣṭibhyām asaṃsṛṣṭibhyaḥ
Genitiveasaṃsṛṣṭyāḥ asaṃsṛṣṭeḥ asaṃsṛṣṭyoḥ asaṃsṛṣṭīnām
Locativeasaṃsṛṣṭyām asaṃsṛṣṭau asaṃsṛṣṭyoḥ asaṃsṛṣṭiṣu

Compound asaṃsṛṣṭi -

Adverb -asaṃsṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria