Declension table of ?asaṃsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeasaṃsṛṣṭam asaṃsṛṣṭe asaṃsṛṣṭāni
Vocativeasaṃsṛṣṭa asaṃsṛṣṭe asaṃsṛṣṭāni
Accusativeasaṃsṛṣṭam asaṃsṛṣṭe asaṃsṛṣṭāni
Instrumentalasaṃsṛṣṭena asaṃsṛṣṭābhyām asaṃsṛṣṭaiḥ
Dativeasaṃsṛṣṭāya asaṃsṛṣṭābhyām asaṃsṛṣṭebhyaḥ
Ablativeasaṃsṛṣṭāt asaṃsṛṣṭābhyām asaṃsṛṣṭebhyaḥ
Genitiveasaṃsṛṣṭasya asaṃsṛṣṭayoḥ asaṃsṛṣṭānām
Locativeasaṃsṛṣṭe asaṃsṛṣṭayoḥ asaṃsṛṣṭeṣu

Compound asaṃsṛṣṭa -

Adverb -asaṃsṛṣṭam -asaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria