Declension table of ?asannikṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeasannikṛṣṭā asannikṛṣṭe asannikṛṣṭāḥ
Vocativeasannikṛṣṭe asannikṛṣṭe asannikṛṣṭāḥ
Accusativeasannikṛṣṭām asannikṛṣṭe asannikṛṣṭāḥ
Instrumentalasannikṛṣṭayā asannikṛṣṭābhyām asannikṛṣṭābhiḥ
Dativeasannikṛṣṭāyai asannikṛṣṭābhyām asannikṛṣṭābhyaḥ
Ablativeasannikṛṣṭāyāḥ asannikṛṣṭābhyām asannikṛṣṭābhyaḥ
Genitiveasannikṛṣṭāyāḥ asannikṛṣṭayoḥ asannikṛṣṭānām
Locativeasannikṛṣṭāyām asannikṛṣṭayoḥ asannikṛṣṭāsu

Adverb -asannikṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria