Declension table of asannikṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeasannikṛṣṭaḥ asannikṛṣṭau asannikṛṣṭāḥ
Vocativeasannikṛṣṭa asannikṛṣṭau asannikṛṣṭāḥ
Accusativeasannikṛṣṭam asannikṛṣṭau asannikṛṣṭān
Instrumentalasannikṛṣṭena asannikṛṣṭābhyām asannikṛṣṭaiḥ asannikṛṣṭebhiḥ
Dativeasannikṛṣṭāya asannikṛṣṭābhyām asannikṛṣṭebhyaḥ
Ablativeasannikṛṣṭāt asannikṛṣṭābhyām asannikṛṣṭebhyaḥ
Genitiveasannikṛṣṭasya asannikṛṣṭayoḥ asannikṛṣṭānām
Locativeasannikṛṣṭe asannikṛṣṭayoḥ asannikṛṣṭeṣu

Compound asannikṛṣṭa -

Adverb -asannikṛṣṭam -asannikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria