Declension table of ?asammata

Deva

NeuterSingularDualPlural
Nominativeasammatam asammate asammatāni
Vocativeasammata asammate asammatāni
Accusativeasammatam asammate asammatāni
Instrumentalasammatena asammatābhyām asammataiḥ
Dativeasammatāya asammatābhyām asammatebhyaḥ
Ablativeasammatāt asammatābhyām asammatebhyaḥ
Genitiveasammatasya asammatayoḥ asammatānām
Locativeasammate asammatayoḥ asammateṣu

Compound asammata -

Adverb -asammatam -asammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria