Declension table of ?asammṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeasammṛṣṭaḥ asammṛṣṭau asammṛṣṭāḥ
Vocativeasammṛṣṭa asammṛṣṭau asammṛṣṭāḥ
Accusativeasammṛṣṭam asammṛṣṭau asammṛṣṭān
Instrumentalasammṛṣṭena asammṛṣṭābhyām asammṛṣṭaiḥ asammṛṣṭebhiḥ
Dativeasammṛṣṭāya asammṛṣṭābhyām asammṛṣṭebhyaḥ
Ablativeasammṛṣṭāt asammṛṣṭābhyām asammṛṣṭebhyaḥ
Genitiveasammṛṣṭasya asammṛṣṭayoḥ asammṛṣṭānām
Locativeasammṛṣṭe asammṛṣṭayoḥ asammṛṣṭeṣu

Compound asammṛṣṭa -

Adverb -asammṛṣṭam -asammṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria