Declension table of ?asaṃlakṣyā

Deva

FeminineSingularDualPlural
Nominativeasaṃlakṣyā asaṃlakṣye asaṃlakṣyāḥ
Vocativeasaṃlakṣye asaṃlakṣye asaṃlakṣyāḥ
Accusativeasaṃlakṣyām asaṃlakṣye asaṃlakṣyāḥ
Instrumentalasaṃlakṣyayā asaṃlakṣyābhyām asaṃlakṣyābhiḥ
Dativeasaṃlakṣyāyai asaṃlakṣyābhyām asaṃlakṣyābhyaḥ
Ablativeasaṃlakṣyāyāḥ asaṃlakṣyābhyām asaṃlakṣyābhyaḥ
Genitiveasaṃlakṣyāyāḥ asaṃlakṣyayoḥ asaṃlakṣyāṇām
Locativeasaṃlakṣyāyām asaṃlakṣyayoḥ asaṃlakṣyāsu

Adverb -asaṃlakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria