Declension table of ?asaṃlakṣya

Deva

NeuterSingularDualPlural
Nominativeasaṃlakṣyam asaṃlakṣye asaṃlakṣyāṇi
Vocativeasaṃlakṣya asaṃlakṣye asaṃlakṣyāṇi
Accusativeasaṃlakṣyam asaṃlakṣye asaṃlakṣyāṇi
Instrumentalasaṃlakṣyeṇa asaṃlakṣyābhyām asaṃlakṣyaiḥ
Dativeasaṃlakṣyāya asaṃlakṣyābhyām asaṃlakṣyebhyaḥ
Ablativeasaṃlakṣyāt asaṃlakṣyābhyām asaṃlakṣyebhyaḥ
Genitiveasaṃlakṣyasya asaṃlakṣyayoḥ asaṃlakṣyāṇām
Locativeasaṃlakṣye asaṃlakṣyayoḥ asaṃlakṣyeṣu

Compound asaṃlakṣya -

Adverb -asaṃlakṣyam -asaṃlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria