Declension table of ?asaṅkulā

Deva

FeminineSingularDualPlural
Nominativeasaṅkulā asaṅkule asaṅkulāḥ
Vocativeasaṅkule asaṅkule asaṅkulāḥ
Accusativeasaṅkulām asaṅkule asaṅkulāḥ
Instrumentalasaṅkulayā asaṅkulābhyām asaṅkulābhiḥ
Dativeasaṅkulāyai asaṅkulābhyām asaṅkulābhyaḥ
Ablativeasaṅkulāyāḥ asaṅkulābhyām asaṅkulābhyaḥ
Genitiveasaṅkulāyāḥ asaṅkulayoḥ asaṅkulānām
Locativeasaṅkulāyām asaṅkulayoḥ asaṅkulāsu

Adverb -asaṅkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria