Declension table of ?asaṅkhyeyaguṇa

Deva

MasculineSingularDualPlural
Nominativeasaṅkhyeyaguṇaḥ asaṅkhyeyaguṇau asaṅkhyeyaguṇāḥ
Vocativeasaṅkhyeyaguṇa asaṅkhyeyaguṇau asaṅkhyeyaguṇāḥ
Accusativeasaṅkhyeyaguṇam asaṅkhyeyaguṇau asaṅkhyeyaguṇān
Instrumentalasaṅkhyeyaguṇena asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇaiḥ asaṅkhyeyaguṇebhiḥ
Dativeasaṅkhyeyaguṇāya asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇebhyaḥ
Ablativeasaṅkhyeyaguṇāt asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇebhyaḥ
Genitiveasaṅkhyeyaguṇasya asaṅkhyeyaguṇayoḥ asaṅkhyeyaguṇānām
Locativeasaṅkhyeyaguṇe asaṅkhyeyaguṇayoḥ asaṅkhyeyaguṇeṣu

Compound asaṅkhyeyaguṇa -

Adverb -asaṅkhyeyaguṇam -asaṅkhyeyaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria