Declension table of asaṅkhyaka

Deva

MasculineSingularDualPlural
Nominativeasaṅkhyakaḥ asaṅkhyakau asaṅkhyakāḥ
Vocativeasaṅkhyaka asaṅkhyakau asaṅkhyakāḥ
Accusativeasaṅkhyakam asaṅkhyakau asaṅkhyakān
Instrumentalasaṅkhyakena asaṅkhyakābhyām asaṅkhyakaiḥ asaṅkhyakebhiḥ
Dativeasaṅkhyakāya asaṅkhyakābhyām asaṅkhyakebhyaḥ
Ablativeasaṅkhyakāt asaṅkhyakābhyām asaṅkhyakebhyaḥ
Genitiveasaṅkhyakasya asaṅkhyakayoḥ asaṅkhyakānām
Locativeasaṅkhyake asaṅkhyakayoḥ asaṅkhyakeṣu

Compound asaṅkhyaka -

Adverb -asaṅkhyakam -asaṅkhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria