Declension table of asaṅkhya

Deva

NeuterSingularDualPlural
Nominativeasaṅkhyam asaṅkhye asaṅkhyāni
Vocativeasaṅkhya asaṅkhye asaṅkhyāni
Accusativeasaṅkhyam asaṅkhye asaṅkhyāni
Instrumentalasaṅkhyena asaṅkhyābhyām asaṅkhyaiḥ
Dativeasaṅkhyāya asaṅkhyābhyām asaṅkhyebhyaḥ
Ablativeasaṅkhyāt asaṅkhyābhyām asaṅkhyebhyaḥ
Genitiveasaṅkhyasya asaṅkhyayoḥ asaṅkhyānām
Locativeasaṅkhye asaṅkhyayoḥ asaṅkhyeṣu

Compound asaṅkhya -

Adverb -asaṅkhyam -asaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria