Declension table of ?asaṅkalpita

Deva

NeuterSingularDualPlural
Nominativeasaṅkalpitam asaṅkalpite asaṅkalpitāni
Vocativeasaṅkalpita asaṅkalpite asaṅkalpitāni
Accusativeasaṅkalpitam asaṅkalpite asaṅkalpitāni
Instrumentalasaṅkalpitena asaṅkalpitābhyām asaṅkalpitaiḥ
Dativeasaṅkalpitāya asaṅkalpitābhyām asaṅkalpitebhyaḥ
Ablativeasaṅkalpitāt asaṅkalpitābhyām asaṅkalpitebhyaḥ
Genitiveasaṅkalpitasya asaṅkalpitayoḥ asaṅkalpitānām
Locativeasaṅkalpite asaṅkalpitayoḥ asaṅkalpiteṣu

Compound asaṅkalpita -

Adverb -asaṅkalpitam -asaṅkalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria