Declension table of ?asaṅkṣiptā

Deva

FeminineSingularDualPlural
Nominativeasaṅkṣiptā asaṅkṣipte asaṅkṣiptāḥ
Vocativeasaṅkṣipte asaṅkṣipte asaṅkṣiptāḥ
Accusativeasaṅkṣiptām asaṅkṣipte asaṅkṣiptāḥ
Instrumentalasaṅkṣiptayā asaṅkṣiptābhyām asaṅkṣiptābhiḥ
Dativeasaṅkṣiptāyai asaṅkṣiptābhyām asaṅkṣiptābhyaḥ
Ablativeasaṅkṣiptāyāḥ asaṅkṣiptābhyām asaṅkṣiptābhyaḥ
Genitiveasaṅkṣiptāyāḥ asaṅkṣiptayoḥ asaṅkṣiptānām
Locativeasaṅkṣiptāyām asaṅkṣiptayoḥ asaṅkṣiptāsu

Adverb -asaṅkṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria