सुबन्तावली ?असञ्ज्ञिकसत्त्व

Roma

पुमान्एकद्विबहु
प्रथमाअसञ्ज्ञिकसत्त्वः असञ्ज्ञिकसत्त्वौ असञ्ज्ञिकसत्त्वाः
सम्बोधनम्असञ्ज्ञिकसत्त्व असञ्ज्ञिकसत्त्वौ असञ्ज्ञिकसत्त्वाः
द्वितीयाअसञ्ज्ञिकसत्त्वम् असञ्ज्ञिकसत्त्वौ असञ्ज्ञिकसत्त्वान्
तृतीयाअसञ्ज्ञिकसत्त्वेन असञ्ज्ञिकसत्त्वाभ्याम् असञ्ज्ञिकसत्त्वैः असञ्ज्ञिकसत्त्वेभिः
चतुर्थीअसञ्ज्ञिकसत्त्वाय असञ्ज्ञिकसत्त्वाभ्याम् असञ्ज्ञिकसत्त्वेभ्यः
पञ्चमीअसञ्ज्ञिकसत्त्वात् असञ्ज्ञिकसत्त्वाभ्याम् असञ्ज्ञिकसत्त्वेभ्यः
षष्ठीअसञ्ज्ञिकसत्त्वस्य असञ्ज्ञिकसत्त्वयोः असञ्ज्ञिकसत्त्वानाम्
सप्तमीअसञ्ज्ञिकसत्त्वे असञ्ज्ञिकसत्त्वयोः असञ्ज्ञिकसत्त्वेषु

समास असञ्ज्ञिकसत्त्व

अव्यय ॰असञ्ज्ञिकसत्त्वम् ॰असञ्ज्ञिकसत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria