Declension table of ?asañjñapta

Deva

MasculineSingularDualPlural
Nominativeasañjñaptaḥ asañjñaptau asañjñaptāḥ
Vocativeasañjñapta asañjñaptau asañjñaptāḥ
Accusativeasañjñaptam asañjñaptau asañjñaptān
Instrumentalasañjñaptena asañjñaptābhyām asañjñaptaiḥ asañjñaptebhiḥ
Dativeasañjñaptāya asañjñaptābhyām asañjñaptebhyaḥ
Ablativeasañjñaptāt asañjñaptābhyām asañjñaptebhyaḥ
Genitiveasañjñaptasya asañjñaptayoḥ asañjñaptānām
Locativeasañjñapte asañjñaptayoḥ asañjñapteṣu

Compound asañjñapta -

Adverb -asañjñaptam -asañjñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria