सुबन्तावली ?असञ्ज्वर

Roma

पुमान्एकद्विबहु
प्रथमाअसञ्ज्वरः असञ्ज्वरौ असञ्ज्वराः
सम्बोधनम्असञ्ज्वर असञ्ज्वरौ असञ्ज्वराः
द्वितीयाअसञ्ज्वरम् असञ्ज्वरौ असञ्ज्वरान्
तृतीयाअसञ्ज्वरेण असञ्ज्वराभ्याम् असञ्ज्वरैः असञ्ज्वरेभिः
चतुर्थीअसञ्ज्वराय असञ्ज्वराभ्याम् असञ्ज्वरेभ्यः
पञ्चमीअसञ्ज्वरात् असञ्ज्वराभ्याम् असञ्ज्वरेभ्यः
षष्ठीअसञ्ज्वरस्य असञ्ज्वरयोः असञ्ज्वराणाम्
सप्तमीअसञ्ज्वरे असञ्ज्वरयोः असञ्ज्वरेषु

समास असञ्ज्वर

अव्यय ॰असञ्ज्वरम् ॰असञ्ज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria