Declension table of ?asaṃhita

Deva

MasculineSingularDualPlural
Nominativeasaṃhitaḥ asaṃhitau asaṃhitāḥ
Vocativeasaṃhita asaṃhitau asaṃhitāḥ
Accusativeasaṃhitam asaṃhitau asaṃhitān
Instrumentalasaṃhitena asaṃhitābhyām asaṃhitaiḥ asaṃhitebhiḥ
Dativeasaṃhitāya asaṃhitābhyām asaṃhitebhyaḥ
Ablativeasaṃhitāt asaṃhitābhyām asaṃhitebhyaḥ
Genitiveasaṃhitasya asaṃhitayoḥ asaṃhitānām
Locativeasaṃhite asaṃhitayoḥ asaṃhiteṣu

Compound asaṃhita -

Adverb -asaṃhitam -asaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria