Declension table of asaṃhata

Deva

MasculineSingularDualPlural
Nominativeasaṃhataḥ asaṃhatau asaṃhatāḥ
Vocativeasaṃhata asaṃhatau asaṃhatāḥ
Accusativeasaṃhatam asaṃhatau asaṃhatān
Instrumentalasaṃhatena asaṃhatābhyām asaṃhataiḥ asaṃhatebhiḥ
Dativeasaṃhatāya asaṃhatābhyām asaṃhatebhyaḥ
Ablativeasaṃhatāt asaṃhatābhyām asaṃhatebhyaḥ
Genitiveasaṃhatasya asaṃhatayoḥ asaṃhatānām
Locativeasaṃhate asaṃhatayoḥ asaṃhateṣu

Compound asaṃhata -

Adverb -asaṃhatam -asaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria