Declension table of ?asaṃhāryā

Deva

FeminineSingularDualPlural
Nominativeasaṃhāryā asaṃhārye asaṃhāryāḥ
Vocativeasaṃhārye asaṃhārye asaṃhāryāḥ
Accusativeasaṃhāryām asaṃhārye asaṃhāryāḥ
Instrumentalasaṃhāryayā asaṃhāryābhyām asaṃhāryābhiḥ
Dativeasaṃhāryāyai asaṃhāryābhyām asaṃhāryābhyaḥ
Ablativeasaṃhāryāyāḥ asaṃhāryābhyām asaṃhāryābhyaḥ
Genitiveasaṃhāryāyāḥ asaṃhāryayoḥ asaṃhāryāṇām
Locativeasaṃhāryāyām asaṃhāryayoḥ asaṃhāryāsu

Adverb -asaṃhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria