Declension table of ?asaṃhārya

Deva

MasculineSingularDualPlural
Nominativeasaṃhāryaḥ asaṃhāryau asaṃhāryāḥ
Vocativeasaṃhārya asaṃhāryau asaṃhāryāḥ
Accusativeasaṃhāryam asaṃhāryau asaṃhāryān
Instrumentalasaṃhāryeṇa asaṃhāryābhyām asaṃhāryaiḥ asaṃhāryebhiḥ
Dativeasaṃhāryāya asaṃhāryābhyām asaṃhāryebhyaḥ
Ablativeasaṃhāryāt asaṃhāryābhyām asaṃhāryebhyaḥ
Genitiveasaṃhāryasya asaṃhāryayoḥ asaṃhāryāṇām
Locativeasaṃhārye asaṃhāryayoḥ asaṃhāryeṣu

Compound asaṃhārya -

Adverb -asaṃhāryam -asaṃhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria