सुबन्तावली असङ्गतप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाअसङ्गतप्रभः असङ्गतप्रभौ असङ्गतप्रभाः
सम्बोधनम्असङ्गतप्रभ असङ्गतप्रभौ असङ्गतप्रभाः
द्वितीयाअसङ्गतप्रभम् असङ्गतप्रभौ असङ्गतप्रभान्
तृतीयाअसङ्गतप्रभेण असङ्गतप्रभाभ्याम् असङ्गतप्रभैः
चतुर्थीअसङ्गतप्रभाय असङ्गतप्रभाभ्याम् असङ्गतप्रभेभ्यः
पञ्चमीअसङ्गतप्रभात् असङ्गतप्रभाभ्याम् असङ्गतप्रभेभ्यः
षष्ठीअसङ्गतप्रभस्य असङ्गतप्रभयोः असङ्गतप्रभाणाम्
सप्तमीअसङ्गतप्रभे असङ्गतप्रभयोः असङ्गतप्रभेषु

समास असङ्गतप्रभ

अव्यय ॰असङ्गतप्रभम् ॰असङ्गतप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria