Declension table of ?asaṅgatā

Deva

FeminineSingularDualPlural
Nominativeasaṅgatā asaṅgate asaṅgatāḥ
Vocativeasaṅgate asaṅgate asaṅgatāḥ
Accusativeasaṅgatām asaṅgate asaṅgatāḥ
Instrumentalasaṅgatayā asaṅgatābhyām asaṅgatābhiḥ
Dativeasaṅgatāyai asaṅgatābhyām asaṅgatābhyaḥ
Ablativeasaṅgatāyāḥ asaṅgatābhyām asaṅgatābhyaḥ
Genitiveasaṅgatāyāḥ asaṅgatayoḥ asaṅgatānām
Locativeasaṅgatāyām asaṅgatayoḥ asaṅgatāsu

Adverb -asaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria