Declension table of asaṅgata

Deva

NeuterSingularDualPlural
Nominativeasaṅgatam asaṅgate asaṅgatāni
Vocativeasaṅgata asaṅgate asaṅgatāni
Accusativeasaṅgatam asaṅgate asaṅgatāni
Instrumentalasaṅgatena asaṅgatābhyām asaṅgataiḥ
Dativeasaṅgatāya asaṅgatābhyām asaṅgatebhyaḥ
Ablativeasaṅgatāt asaṅgatābhyām asaṅgatebhyaḥ
Genitiveasaṅgatasya asaṅgatayoḥ asaṅgatānām
Locativeasaṅgate asaṅgatayoḥ asaṅgateṣu

Compound asaṅgata -

Adverb -asaṅgatam -asaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria