Declension table of asaṅgata

Deva

MasculineSingularDualPlural
Nominativeasaṅgataḥ asaṅgatau asaṅgatāḥ
Vocativeasaṅgata asaṅgatau asaṅgatāḥ
Accusativeasaṅgatam asaṅgatau asaṅgatān
Instrumentalasaṅgatena asaṅgatābhyām asaṅgataiḥ asaṅgatebhiḥ
Dativeasaṅgatāya asaṅgatābhyām asaṅgatebhyaḥ
Ablativeasaṅgatāt asaṅgatābhyām asaṅgatebhyaḥ
Genitiveasaṅgatasya asaṅgatayoḥ asaṅgatānām
Locativeasaṅgate asaṅgatayoḥ asaṅgateṣu

Compound asaṅgata -

Adverb -asaṅgatam -asaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria