Declension table of asandita

Deva

MasculineSingularDualPlural
Nominativeasanditaḥ asanditau asanditāḥ
Vocativeasandita asanditau asanditāḥ
Accusativeasanditam asanditau asanditān
Instrumentalasanditena asanditābhyām asanditaiḥ
Dativeasanditāya asanditābhyām asanditebhyaḥ
Ablativeasanditāt asanditābhyām asanditebhyaḥ
Genitiveasanditasya asanditayoḥ asanditānām
Locativeasandite asanditayoḥ asanditeṣu

Compound asandita -

Adverb -asanditam -asanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria