Declension table of ?asandheyatā

Deva

FeminineSingularDualPlural
Nominativeasandheyatā asandheyate asandheyatāḥ
Vocativeasandheyate asandheyate asandheyatāḥ
Accusativeasandheyatām asandheyate asandheyatāḥ
Instrumentalasandheyatayā asandheyatābhyām asandheyatābhiḥ
Dativeasandheyatāyai asandheyatābhyām asandheyatābhyaḥ
Ablativeasandheyatāyāḥ asandheyatābhyām asandheyatābhyaḥ
Genitiveasandheyatāyāḥ asandheyatayoḥ asandheyatānām
Locativeasandheyatāyām asandheyatayoḥ asandheyatāsu

Adverb -asandheyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria