Declension table of asandheya

Deva

NeuterSingularDualPlural
Nominativeasandheyam asandheye asandheyāni
Vocativeasandheya asandheye asandheyāni
Accusativeasandheyam asandheye asandheyāni
Instrumentalasandheyena asandheyābhyām asandheyaiḥ
Dativeasandheyāya asandheyābhyām asandheyebhyaḥ
Ablativeasandheyāt asandheyābhyām asandheyebhyaḥ
Genitiveasandheyasya asandheyayoḥ asandheyānām
Locativeasandheye asandheyayoḥ asandheyeṣu

Compound asandheya -

Adverb -asandheyam -asandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria