सुबन्तावली ?असञ्चर

Roma

पुमान्एकद्विबहु
प्रथमाअसञ्चरः असञ्चरौ असञ्चराः
सम्बोधनम्असञ्चर असञ्चरौ असञ्चराः
द्वितीयाअसञ्चरम् असञ्चरौ असञ्चरान्
तृतीयाअसञ्चरेण असञ्चराभ्याम् असञ्चरैः असञ्चरेभिः
चतुर्थीअसञ्चराय असञ्चराभ्याम् असञ्चरेभ्यः
पञ्चमीअसञ्चरात् असञ्चराभ्याम् असञ्चरेभ्यः
षष्ठीअसञ्चरस्य असञ्चरयोः असञ्चराणाम्
सप्तमीअसञ्चरे असञ्चरयोः असञ्चरेषु

समास असञ्चर

अव्यय ॰असञ्चरम् ॰असञ्चरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria