सुबन्तावली ?असञ्चार्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसञ्चार्यम् असञ्चार्ये असञ्चार्याणि
सम्बोधनम्असञ्चार्य असञ्चार्ये असञ्चार्याणि
द्वितीयाअसञ्चार्यम् असञ्चार्ये असञ्चार्याणि
तृतीयाअसञ्चार्येण असञ्चार्याभ्याम् असञ्चार्यैः
चतुर्थीअसञ्चार्याय असञ्चार्याभ्याम् असञ्चार्येभ्यः
पञ्चमीअसञ्चार्यात् असञ्चार्याभ्याम् असञ्चार्येभ्यः
षष्ठीअसञ्चार्यस्य असञ्चार्ययोः असञ्चार्याणाम्
सप्तमीअसञ्चार्ये असञ्चार्ययोः असञ्चार्येषु

समास असञ्चार्य

अव्यय ॰असञ्चार्यम् ॰असञ्चार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria