Declension table of ?asambhojya

Deva

NeuterSingularDualPlural
Nominativeasambhojyam asambhojye asambhojyāni
Vocativeasambhojya asambhojye asambhojyāni
Accusativeasambhojyam asambhojye asambhojyāni
Instrumentalasambhojyena asambhojyābhyām asambhojyaiḥ
Dativeasambhojyāya asambhojyābhyām asambhojyebhyaḥ
Ablativeasambhojyāt asambhojyābhyām asambhojyebhyaḥ
Genitiveasambhojyasya asambhojyayoḥ asambhojyānām
Locativeasambhojye asambhojyayoḥ asambhojyeṣu

Compound asambhojya -

Adverb -asambhojyam -asambhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria